वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: विश्वामित्रो गाथिनः छन्द: बृहती स्वर: मध्यमः काण्ड:

आ꣢ म꣣न्द्रै꣡रि꣢न्द्र꣣ ह꣡रि꣢भिर्या꣣हि꣢ म꣣यू꣡र꣢रोमभिः । मा꣢ त्वा꣣ के꣢ चि꣣न्नि꣡ ये꣢मु꣣रि꣢꣫न्न पा꣣शि꣢꣫नोऽति꣣ ध꣡न्वे꣢व꣣ ता꣡ꣳ इ꣢हि ॥१७१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥१७१८॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । म꣣न्द्रैः꣢ । इ꣣न्द्र । ह꣡रि꣢꣯भिः । या꣣हि꣢ । म꣣यू꣡र꣢रोमभिः । म꣣यू꣡र꣢ । रो꣣मभिः । मा꣢ । त्वा꣣ । के꣢ । चि꣣त् । नि꣢ । ये꣣मुः । इ꣢त् । न । पा꣣शि꣡नः꣢ । अ꣡ति꣢꣯ । ध꣡न्व꣢꣯ । इ꣣व । ता꣢न् । इ꣣हि ॥१७१८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1718 | (कौथोम) 8 » 3 » 3 » 1 | (रानायाणीय) 19 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २४६ क्रमाङ्क पर परमात्मा और राजा के आह्वान के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा को उद्बोधन देते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) मेरे अन्तरात्मन् ! तू (मन्द्रैः) तृप्ति देनेवाले, (मयूररोमभिः) मोरों के रोमों के समान आकर्षक जिनके रोम अर्थात् विषय-ग्रहण सामर्थ्य हैं, ऐसे (हरिभिः) मन, बुद्धि, ज्ञानेन्द्रिय एवं कर्मेन्द्रियों के साथ (आयाहि) आ, अर्थात् ज्ञानक्षेत्र और कर्मक्षेत्र में उतर। आने की इच्छावाले (त्वा) तुझे (केचित्) कोई भी बाधक शत्रु वा विघ्न (मा नियेमुः) रोक न सकें, (पाशिनः) जाल हाथ में लिए व्याध आदि (इत् न) जैसे गतिशील पक्षी आदि को जाल में रोक लेते हैं। तू (धन्वा इव) धनुर्धारी के समान (तान्) उन बाधकों को (अति इहि) लाँघ जा ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्यों को यह योग्य है कि वे अपने अन्तरात्मा को उद्बोधन देकर बाधक शत्रुओं वा विघ्नों को पराजित करके अपनी उन्नति करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २४६ क्रमाङ्के परमात्मनृपत्योराह्वानविषये व्याख्याता। अत्र जीवात्मा समुद्बोध्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (मन्द्रैः) तृप्तिप्रदैः (मयूररोमभिः) मयूरस्य बर्हिणः रोमाणीव रोमाणि विषयग्रहणसामर्थ्यानि येषां तैः। [रुङ् गतिरेषणयोः, भ्वादिः, ततो मनिन् प्रत्ययः। रवन्ते विषयान् प्रति गच्छन्तीति रोमाणि विषयग्रहणसामर्थ्यानि।] (हरिभिः) मनोबुद्धिज्ञानेन्द्रियकर्मेन्द्रियैः सह (आयाहि) ज्ञानक्षेत्रं कर्मक्षेत्रं च आगच्छ। आगन्तुमनसं (त्वा) त्वाम् (केचित्) केऽपि बाधकाः शत्रवो विघ्ना वा (मा नियेमुः) नैव उपरुन्धन्तु, (पाशिनः) पाशपाणयो व्याधादयः (इत् न) गन्तारं खगादिकं यथा नियच्छन्ति। त्वम् (धन्वा इव) धनुर्धर इव (तान्) बाधकान् (अति इहि) अतिक्रामस्व ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्याणामिदं योग्यं यत्ते स्वान्तरात्मानमुद्बोध्य बाधकान् शत्रून् प्रत्यूहान् वा पराजित्य स्वोन्नतिं कुर्युः ॥१॥